Not known Details About bhairav kavach

Wiki Article

यह बटुक भैरव ब्रह्म कवच शत्रुओं, परेशानियों और समस्याओं को बेअसर करने का एक शक्तिशाली अस्त्र है।

अस्य वटुकभैरवकवचस्य महाकाल ऋषिरनुष्टुप्छन्दः

सद्योजातस्तु मां पायात् सर्वतो देवसेवितः

षडङ्गसहितो देवो नित्यं रक्षतु भैरवः ॥ १२॥





वामपार्श्वे समानीय शोभितां वर कामिनीम् ।।

ॐ पातु नित्यं शिरसि click here पातु ह्रीं कण्ठदेशके ॥ १०॥

೨೦

इति ते कथितं देवि गोपनीयं स्वयोनिवत् ॥ ३२॥

ಭೀಷಣೋ ಭೈರವಃ ಪಾತೂತ್ತರಸ್ಯಾಂ ದಿಶಿ ಸರ್ವದಾ

ವಾಯವ್ಯಾಂ ಮೇ ಕಪಾಲೀ ಚ ನಿತ್ಯಂ ಪಾಯಾತ್ ಸುರೇಶ್ವರಃ

 

ಸಂಪ್ರಾಪ್ನೋತಿ ಪ್ರಭಾವಂ ವೈ ಕವಚಸ್ಯಾಸ್ಯ ವರ್ಣಿತಮ್

Report this wiki page