5 Tips about bhairav kavach You Can Use Today

Wiki Article

यदि गर्भवती महिला भैरव कवच का पाठ करें तो, गर्भ रक्षा होती है



इति विश्वसारोद्धारतन्त्रे आपदुद्धारकल्पे भैरवभैरवीसंवादे वटुकभैरवकवचं समाप्तम् ॥

ॐ ह्रीं प्राणापानौ समानं च उदानं व्यानमेव च ।

यस्मै कस्मै न दातव्यं कवचं सुरदुर्लभम्।



कथयामि शृणु प्राज्ञ बटोस्तु कवचं शुभम्

ॐ पातु नित्यं शिरसि पातु ह्रीं कण्ठदेशके ॥ १०॥

नैऋत्यां क्रोधनः पातु उन्मत्तः here पातु पश्चिमे।

यो ददाति निषिद्धेभ्यः सर्वभ्रप्ो भवेत्किल।



कवचस्मरणाद्देवि सर्वत्र विजयी भवेत् ।

संहारभैरवः पायादीशान्यां च महेश्वरः

बिल्वमूले पठेद् यस्तु पठनाद् कवचस्य यत् ।

Report this wiki page